सुबन्तावली ?धमनिसन्तता

Roma

स्त्रीएकद्विबहु
प्रथमाधमनिसन्तता धमनिसन्तते धमनिसन्तताः
सम्बोधनम्धमनिसन्तते धमनिसन्तते धमनिसन्तताः
द्वितीयाधमनिसन्तताम् धमनिसन्तते धमनिसन्तताः
तृतीयाधमनिसन्ततया धमनिसन्तताभ्याम् धमनिसन्तताभिः
चतुर्थीधमनिसन्ततायै धमनिसन्तताभ्याम् धमनिसन्तताभ्यः
पञ्चमीधमनिसन्ततायाः धमनिसन्तताभ्याम् धमनिसन्तताभ्यः
षष्ठीधमनिसन्ततायाः धमनिसन्ततयोः धमनिसन्ततानाम्
सप्तमीधमनिसन्ततायाम् धमनिसन्ततयोः धमनिसन्ततासु

अव्यय ॰धमनिसन्ततम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria