सुबन्तावली ?धमनिसन्तत

Roma

पुमान्एकद्विबहु
प्रथमाधमनिसन्ततः धमनिसन्ततौ धमनिसन्तताः
सम्बोधनम्धमनिसन्तत धमनिसन्ततौ धमनिसन्तताः
द्वितीयाधमनिसन्ततम् धमनिसन्ततौ धमनिसन्ततान्
तृतीयाधमनिसन्ततेन धमनिसन्तताभ्याम् धमनिसन्ततैः धमनिसन्ततेभिः
चतुर्थीधमनिसन्तताय धमनिसन्तताभ्याम् धमनिसन्ततेभ्यः
पञ्चमीधमनिसन्ततात् धमनिसन्तताभ्याम् धमनिसन्ततेभ्यः
षष्ठीधमनिसन्ततस्य धमनिसन्ततयोः धमनिसन्ततानाम्
सप्तमीधमनिसन्तते धमनिसन्ततयोः धमनिसन्ततेषु

समास धमनिसन्तत

अव्यय ॰धमनिसन्ततम् ॰धमनिसन्ततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria