सुबन्तावली ?धमनीरज्जुसन्तत

Roma

नपुंसकम्एकद्विबहु
प्रथमाधमनीरज्जुसन्ततम् धमनीरज्जुसन्तते धमनीरज्जुसन्ततानि
सम्बोधनम्धमनीरज्जुसन्तत धमनीरज्जुसन्तते धमनीरज्जुसन्ततानि
द्वितीयाधमनीरज्जुसन्ततम् धमनीरज्जुसन्तते धमनीरज्जुसन्ततानि
तृतीयाधमनीरज्जुसन्ततेन धमनीरज्जुसन्तताभ्याम् धमनीरज्जुसन्ततैः
चतुर्थीधमनीरज्जुसन्तताय धमनीरज्जुसन्तताभ्याम् धमनीरज्जुसन्ततेभ्यः
पञ्चमीधमनीरज्जुसन्ततात् धमनीरज्जुसन्तताभ्याम् धमनीरज्जुसन्ततेभ्यः
षष्ठीधमनीरज्जुसन्ततस्य धमनीरज्जुसन्ततयोः धमनीरज्जुसन्ततानाम्
सप्तमीधमनीरज्जुसन्तते धमनीरज्जुसन्ततयोः धमनीरज्जुसन्ततेषु

समास धमनीरज्जुसन्तत

अव्यय ॰धमनीरज्जुसन्ततम् ॰धमनीरज्जुसन्ततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria