सुबन्तावली ?धमना

Roma

स्त्रीएकद्विबहु
प्रथमाधमना धमने धमनाः
सम्बोधनम्धमने धमने धमनाः
द्वितीयाधमनाम् धमने धमनाः
तृतीयाधमनया धमनाभ्याम् धमनाभिः
चतुर्थीधमनायै धमनाभ्याम् धमनाभ्यः
पञ्चमीधमनायाः धमनाभ्याम् धमनाभ्यः
षष्ठीधमनायाः धमनयोः धमनानाम्
सप्तमीधमनायाम् धमनयोः धमनासु

अव्यय ॰धमनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria