सुबन्तावली ?धमन

Roma

नपुंसकम्एकद्विबहु
प्रथमाधमनम् धमने धमनानि
सम्बोधनम्धमन धमने धमनानि
द्वितीयाधमनम् धमने धमनानि
तृतीयाधमनेन धमनाभ्याम् धमनैः
चतुर्थीधमनाय धमनाभ्याम् धमनेभ्यः
पञ्चमीधमनात् धमनाभ्याम् धमनेभ्यः
षष्ठीधमनस्य धमनयोः धमनानाम्
सप्तमीधमने धमनयोः धमनेषु

समास धमन

अव्यय ॰धमनम् ॰धमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria