सुबन्तावली ?धमक

Roma

पुमान्एकद्विबहु
प्रथमाधमकः धमकौ धमकाः
सम्बोधनम्धमक धमकौ धमकाः
द्वितीयाधमकम् धमकौ धमकान्
तृतीयाधमकेन धमकाभ्याम् धमकैः धमकेभिः
चतुर्थीधमकाय धमकाभ्याम् धमकेभ्यः
पञ्चमीधमकात् धमकाभ्याम् धमकेभ्यः
षष्ठीधमकस्य धमकयोः धमकानाम्
सप्तमीधमके धमकयोः धमकेषु

समास धमक

अव्यय ॰धमकम् ॰धमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria