सुबन्तावली ?धमधमा

Roma

स्त्रीएकद्विबहु
प्रथमाधमधमा धमधमे धमधमाः
सम्बोधनम्धमधमे धमधमे धमधमाः
द्वितीयाधमधमाम् धमधमे धमधमाः
तृतीयाधमधमया धमधमाभ्याम् धमधमाभिः
चतुर्थीधमधमायै धमधमाभ्याम् धमधमाभ्यः
पञ्चमीधमधमायाः धमधमाभ्याम् धमधमाभ्यः
षष्ठीधमधमायाः धमधमयोः धमधमानाम्
सप्तमीधमधमायाम् धमधमयोः धमधमासु

अव्यय ॰धमधमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria