सुबन्तावली ?धमधम

Roma

पुमान्एकद्विबहु
प्रथमाधमधमः धमधमौ धमधमाः
सम्बोधनम्धमधम धमधमौ धमधमाः
द्वितीयाधमधमम् धमधमौ धमधमान्
तृतीयाधमधमेन धमधमाभ्याम् धमधमैः धमधमेभिः
चतुर्थीधमधमाय धमधमाभ्याम् धमधमेभ्यः
पञ्चमीधमधमात् धमधमाभ्याम् धमधमेभ्यः
षष्ठीधमधमस्य धमधमयोः धमधमानाम्
सप्तमीधमधमे धमधमयोः धमधमेषु

समास धमधम

अव्यय ॰धमधमम् ॰धमधमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria