सुबन्तावली ?धलण्ड

Roma

पुमान्एकद्विबहु
प्रथमाधलण्डः धलण्डौ धलण्डाः
सम्बोधनम्धलण्ड धलण्डौ धलण्डाः
द्वितीयाधलण्डम् धलण्डौ धलण्डान्
तृतीयाधलण्डेन धलण्डाभ्याम् धलण्डैः धलण्डेभिः
चतुर्थीधलण्डाय धलण्डाभ्याम् धलण्डेभ्यः
पञ्चमीधलण्डात् धलण्डाभ्याम् धलण्डेभ्यः
षष्ठीधलण्डस्य धलण्डयोः धलण्डानाम्
सप्तमीधलण्डे धलण्डयोः धलण्डेषु

समास धलण्ड

अव्यय ॰धलण्डम् ॰धलण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria