Declension table of ?dhakkitavatī

Deva

FeminineSingularDualPlural
Nominativedhakkitavatī dhakkitavatyau dhakkitavatyaḥ
Vocativedhakkitavati dhakkitavatyau dhakkitavatyaḥ
Accusativedhakkitavatīm dhakkitavatyau dhakkitavatīḥ
Instrumentaldhakkitavatyā dhakkitavatībhyām dhakkitavatībhiḥ
Dativedhakkitavatyai dhakkitavatībhyām dhakkitavatībhyaḥ
Ablativedhakkitavatyāḥ dhakkitavatībhyām dhakkitavatībhyaḥ
Genitivedhakkitavatyāḥ dhakkitavatyoḥ dhakkitavatīnām
Locativedhakkitavatyām dhakkitavatyoḥ dhakkitavatīṣu

Compound dhakkitavati - dhakkitavatī -

Adverb -dhakkitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria