Declension table of ?dhakkitavat

Deva

NeuterSingularDualPlural
Nominativedhakkitavat dhakkitavantī dhakkitavatī dhakkitavanti
Vocativedhakkitavat dhakkitavantī dhakkitavatī dhakkitavanti
Accusativedhakkitavat dhakkitavantī dhakkitavatī dhakkitavanti
Instrumentaldhakkitavatā dhakkitavadbhyām dhakkitavadbhiḥ
Dativedhakkitavate dhakkitavadbhyām dhakkitavadbhyaḥ
Ablativedhakkitavataḥ dhakkitavadbhyām dhakkitavadbhyaḥ
Genitivedhakkitavataḥ dhakkitavatoḥ dhakkitavatām
Locativedhakkitavati dhakkitavatoḥ dhakkitavatsu

Adverb -dhakkitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria