Declension table of ?dhakkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhakkayiṣyamāṇā dhakkayiṣyamāṇe dhakkayiṣyamāṇāḥ
Vocativedhakkayiṣyamāṇe dhakkayiṣyamāṇe dhakkayiṣyamāṇāḥ
Accusativedhakkayiṣyamāṇām dhakkayiṣyamāṇe dhakkayiṣyamāṇāḥ
Instrumentaldhakkayiṣyamāṇayā dhakkayiṣyamāṇābhyām dhakkayiṣyamāṇābhiḥ
Dativedhakkayiṣyamāṇāyai dhakkayiṣyamāṇābhyām dhakkayiṣyamāṇābhyaḥ
Ablativedhakkayiṣyamāṇāyāḥ dhakkayiṣyamāṇābhyām dhakkayiṣyamāṇābhyaḥ
Genitivedhakkayiṣyamāṇāyāḥ dhakkayiṣyamāṇayoḥ dhakkayiṣyamāṇānām
Locativedhakkayiṣyamāṇāyām dhakkayiṣyamāṇayoḥ dhakkayiṣyamāṇāsu

Adverb -dhakkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria