Declension table of ?dhakṣyat

Deva

NeuterSingularDualPlural
Nominativedhakṣyat dhakṣyantī dhakṣyatī dhakṣyanti
Vocativedhakṣyat dhakṣyantī dhakṣyatī dhakṣyanti
Accusativedhakṣyat dhakṣyantī dhakṣyatī dhakṣyanti
Instrumentaldhakṣyatā dhakṣyadbhyām dhakṣyadbhiḥ
Dativedhakṣyate dhakṣyadbhyām dhakṣyadbhyaḥ
Ablativedhakṣyataḥ dhakṣyadbhyām dhakṣyadbhyaḥ
Genitivedhakṣyataḥ dhakṣyatoḥ dhakṣyatām
Locativedhakṣyati dhakṣyatoḥ dhakṣyatsu

Adverb -dhakṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria