Declension table of dhaivata

Deva

NeuterSingularDualPlural
Nominativedhaivatam dhaivate dhaivatāni
Vocativedhaivata dhaivate dhaivatāni
Accusativedhaivatam dhaivate dhaivatāni
Instrumentaldhaivatena dhaivatābhyām dhaivataiḥ
Dativedhaivatāya dhaivatābhyām dhaivatebhyaḥ
Ablativedhaivatāt dhaivatābhyām dhaivatebhyaḥ
Genitivedhaivatasya dhaivatayoḥ dhaivatānām
Locativedhaivate dhaivatayoḥ dhaivateṣu

Compound dhaivata -

Adverb -dhaivatam -dhaivatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria