Declension table of ?dhāyat

Deva

NeuterSingularDualPlural
Nominativedhāyat dhāyantī dhāyatī dhāyanti
Vocativedhāyat dhāyantī dhāyatī dhāyanti
Accusativedhāyat dhāyantī dhāyatī dhāyanti
Instrumentaldhāyatā dhāyadbhyām dhāyadbhiḥ
Dativedhāyate dhāyadbhyām dhāyadbhyaḥ
Ablativedhāyataḥ dhāyadbhyām dhāyadbhyaḥ
Genitivedhāyataḥ dhāyatoḥ dhāyatām
Locativedhāyati dhāyatoḥ dhāyatsu

Adverb -dhāyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria