Declension table of ?dhāyat

Deva

MasculineSingularDualPlural
Nominativedhāyan dhāyantau dhāyantaḥ
Vocativedhāyan dhāyantau dhāyantaḥ
Accusativedhāyantam dhāyantau dhāyataḥ
Instrumentaldhāyatā dhāyadbhyām dhāyadbhiḥ
Dativedhāyate dhāyadbhyām dhāyadbhyaḥ
Ablativedhāyataḥ dhāyadbhyām dhāyadbhyaḥ
Genitivedhāyataḥ dhāyatoḥ dhāyatām
Locativedhāyati dhāyatoḥ dhāyatsu

Compound dhāyat -

Adverb -dhāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria