Declension table of ?dhāyamāna

Deva

NeuterSingularDualPlural
Nominativedhāyamānam dhāyamāne dhāyamānāni
Vocativedhāyamāna dhāyamāne dhāyamānāni
Accusativedhāyamānam dhāyamāne dhāyamānāni
Instrumentaldhāyamānena dhāyamānābhyām dhāyamānaiḥ
Dativedhāyamānāya dhāyamānābhyām dhāyamānebhyaḥ
Ablativedhāyamānāt dhāyamānābhyām dhāyamānebhyaḥ
Genitivedhāyamānasya dhāyamānayoḥ dhāyamānānām
Locativedhāyamāne dhāyamānayoḥ dhāyamāneṣu

Compound dhāyamāna -

Adverb -dhāyamānam -dhāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria