Declension table of ?dhāvyamānā

Deva

FeminineSingularDualPlural
Nominativedhāvyamānā dhāvyamāne dhāvyamānāḥ
Vocativedhāvyamāne dhāvyamāne dhāvyamānāḥ
Accusativedhāvyamānām dhāvyamāne dhāvyamānāḥ
Instrumentaldhāvyamānayā dhāvyamānābhyām dhāvyamānābhiḥ
Dativedhāvyamānāyai dhāvyamānābhyām dhāvyamānābhyaḥ
Ablativedhāvyamānāyāḥ dhāvyamānābhyām dhāvyamānābhyaḥ
Genitivedhāvyamānāyāḥ dhāvyamānayoḥ dhāvyamānānām
Locativedhāvyamānāyām dhāvyamānayoḥ dhāvyamānāsu

Adverb -dhāvyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria