Declension table of ?dhāvyamāna

Deva

NeuterSingularDualPlural
Nominativedhāvyamānam dhāvyamāne dhāvyamānāni
Vocativedhāvyamāna dhāvyamāne dhāvyamānāni
Accusativedhāvyamānam dhāvyamāne dhāvyamānāni
Instrumentaldhāvyamānena dhāvyamānābhyām dhāvyamānaiḥ
Dativedhāvyamānāya dhāvyamānābhyām dhāvyamānebhyaḥ
Ablativedhāvyamānāt dhāvyamānābhyām dhāvyamānebhyaḥ
Genitivedhāvyamānasya dhāvyamānayoḥ dhāvyamānānām
Locativedhāvyamāne dhāvyamānayoḥ dhāvyamāneṣu

Compound dhāvyamāna -

Adverb -dhāvyamānam -dhāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria