Declension table of dhāvyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvyamānaḥ | dhāvyamānau | dhāvyamānāḥ |
Vocative | dhāvyamāna | dhāvyamānau | dhāvyamānāḥ |
Accusative | dhāvyamānam | dhāvyamānau | dhāvyamānān |
Instrumental | dhāvyamānena | dhāvyamānābhyām | dhāvyamānaiḥ |
Dative | dhāvyamānāya | dhāvyamānābhyām | dhāvyamānebhyaḥ |
Ablative | dhāvyamānāt | dhāvyamānābhyām | dhāvyamānebhyaḥ |
Genitive | dhāvyamānasya | dhāvyamānayoḥ | dhāvyamānānām |
Locative | dhāvyamāne | dhāvyamānayoḥ | dhāvyamāneṣu |