Declension table of dhāvyamāna

Deva

MasculineSingularDualPlural
Nominativedhāvyamānaḥ dhāvyamānau dhāvyamānāḥ
Vocativedhāvyamāna dhāvyamānau dhāvyamānāḥ
Accusativedhāvyamānam dhāvyamānau dhāvyamānān
Instrumentaldhāvyamānena dhāvyamānābhyām dhāvyamānaiḥ
Dativedhāvyamānāya dhāvyamānābhyām dhāvyamānebhyaḥ
Ablativedhāvyamānāt dhāvyamānābhyām dhāvyamānebhyaḥ
Genitivedhāvyamānasya dhāvyamānayoḥ dhāvyamānānām
Locativedhāvyamāne dhāvyamānayoḥ dhāvyamāneṣu

Compound dhāvyamāna -

Adverb -dhāvyamānam -dhāvyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria