Declension table of dhāvyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvyam | dhāvye | dhāvyāni |
Vocative | dhāvya | dhāvye | dhāvyāni |
Accusative | dhāvyam | dhāvye | dhāvyāni |
Instrumental | dhāvyena | dhāvyābhyām | dhāvyaiḥ |
Dative | dhāvyāya | dhāvyābhyām | dhāvyebhyaḥ |
Ablative | dhāvyāt | dhāvyābhyām | dhāvyebhyaḥ |
Genitive | dhāvyasya | dhāvyayoḥ | dhāvyānām |
Locative | dhāvye | dhāvyayoḥ | dhāvyeṣu |