Declension table of dhāvitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvitavyā | dhāvitavye | dhāvitavyāḥ |
Vocative | dhāvitavye | dhāvitavye | dhāvitavyāḥ |
Accusative | dhāvitavyām | dhāvitavye | dhāvitavyāḥ |
Instrumental | dhāvitavyayā | dhāvitavyābhyām | dhāvitavyābhiḥ |
Dative | dhāvitavyāyai | dhāvitavyābhyām | dhāvitavyābhyaḥ |
Ablative | dhāvitavyāyāḥ | dhāvitavyābhyām | dhāvitavyābhyaḥ |
Genitive | dhāvitavyāyāḥ | dhāvitavyayoḥ | dhāvitavyānām |
Locative | dhāvitavyāyām | dhāvitavyayoḥ | dhāvitavyāsu |