Declension table of ?dhāvitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvitavyam | dhāvitavye | dhāvitavyāni |
Vocative | dhāvitavya | dhāvitavye | dhāvitavyāni |
Accusative | dhāvitavyam | dhāvitavye | dhāvitavyāni |
Instrumental | dhāvitavyena | dhāvitavyābhyām | dhāvitavyaiḥ |
Dative | dhāvitavyāya | dhāvitavyābhyām | dhāvitavyebhyaḥ |
Ablative | dhāvitavyāt | dhāvitavyābhyām | dhāvitavyebhyaḥ |
Genitive | dhāvitavyasya | dhāvitavyayoḥ | dhāvitavyānām |
Locative | dhāvitavye | dhāvitavyayoḥ | dhāvitavyeṣu |