Declension table of ?dhāvitavya

Deva

MasculineSingularDualPlural
Nominativedhāvitavyaḥ dhāvitavyau dhāvitavyāḥ
Vocativedhāvitavya dhāvitavyau dhāvitavyāḥ
Accusativedhāvitavyam dhāvitavyau dhāvitavyān
Instrumentaldhāvitavyena dhāvitavyābhyām dhāvitavyaiḥ
Dativedhāvitavyāya dhāvitavyābhyām dhāvitavyebhyaḥ
Ablativedhāvitavyāt dhāvitavyābhyām dhāvitavyebhyaḥ
Genitivedhāvitavyasya dhāvitavyayoḥ dhāvitavyānām
Locativedhāvitavye dhāvitavyayoḥ dhāvitavyeṣu

Compound dhāvitavya -

Adverb -dhāvitavyam -dhāvitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria