Declension table of ?dhāvitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvitavyaḥ | dhāvitavyau | dhāvitavyāḥ |
Vocative | dhāvitavya | dhāvitavyau | dhāvitavyāḥ |
Accusative | dhāvitavyam | dhāvitavyau | dhāvitavyān |
Instrumental | dhāvitavyena | dhāvitavyābhyām | dhāvitavyaiḥ |
Dative | dhāvitavyāya | dhāvitavyābhyām | dhāvitavyebhyaḥ |
Ablative | dhāvitavyāt | dhāvitavyābhyām | dhāvitavyebhyaḥ |
Genitive | dhāvitavyasya | dhāvitavyayoḥ | dhāvitavyānām |
Locative | dhāvitavye | dhāvitavyayoḥ | dhāvitavyeṣu |