Declension table of ?dhāvīyasā

Deva

FeminineSingularDualPlural
Nominativedhāvīyasā dhāvīyase dhāvīyasāḥ
Vocativedhāvīyase dhāvīyase dhāvīyasāḥ
Accusativedhāvīyasām dhāvīyase dhāvīyasāḥ
Instrumentaldhāvīyasayā dhāvīyasābhyām dhāvīyasābhiḥ
Dativedhāvīyasāyai dhāvīyasābhyām dhāvīyasābhyaḥ
Ablativedhāvīyasāyāḥ dhāvīyasābhyām dhāvīyasābhyaḥ
Genitivedhāvīyasāyāḥ dhāvīyasayoḥ dhāvīyasānām
Locativedhāvīyasāyām dhāvīyasayoḥ dhāvīyasāsu

Adverb -dhāvīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria