Declension table of dhāviṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāviṣyat | dhāviṣyantī dhāviṣyatī | dhāviṣyanti |
Vocative | dhāviṣyat | dhāviṣyantī dhāviṣyatī | dhāviṣyanti |
Accusative | dhāviṣyat | dhāviṣyantī dhāviṣyatī | dhāviṣyanti |
Instrumental | dhāviṣyatā | dhāviṣyadbhyām | dhāviṣyadbhiḥ |
Dative | dhāviṣyate | dhāviṣyadbhyām | dhāviṣyadbhyaḥ |
Ablative | dhāviṣyataḥ | dhāviṣyadbhyām | dhāviṣyadbhyaḥ |
Genitive | dhāviṣyataḥ | dhāviṣyatoḥ | dhāviṣyatām |
Locative | dhāviṣyati | dhāviṣyatoḥ | dhāviṣyatsu |