Declension table of dhāviṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāviṣyan | dhāviṣyantau | dhāviṣyantaḥ |
Vocative | dhāviṣyan | dhāviṣyantau | dhāviṣyantaḥ |
Accusative | dhāviṣyantam | dhāviṣyantau | dhāviṣyataḥ |
Instrumental | dhāviṣyatā | dhāviṣyadbhyām | dhāviṣyadbhiḥ |
Dative | dhāviṣyate | dhāviṣyadbhyām | dhāviṣyadbhyaḥ |
Ablative | dhāviṣyataḥ | dhāviṣyadbhyām | dhāviṣyadbhyaḥ |
Genitive | dhāviṣyataḥ | dhāviṣyatoḥ | dhāviṣyatām |
Locative | dhāviṣyati | dhāviṣyatoḥ | dhāviṣyatsu |