Declension table of dhāviṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāviṣyantī | dhāviṣyantyau | dhāviṣyantyaḥ |
Vocative | dhāviṣyanti | dhāviṣyantyau | dhāviṣyantyaḥ |
Accusative | dhāviṣyantīm | dhāviṣyantyau | dhāviṣyantīḥ |
Instrumental | dhāviṣyantyā | dhāviṣyantībhyām | dhāviṣyantībhiḥ |
Dative | dhāviṣyantyai | dhāviṣyantībhyām | dhāviṣyantībhyaḥ |
Ablative | dhāviṣyantyāḥ | dhāviṣyantībhyām | dhāviṣyantībhyaḥ |
Genitive | dhāviṣyantyāḥ | dhāviṣyantyoḥ | dhāviṣyantīnām |
Locative | dhāviṣyantyām | dhāviṣyantyoḥ | dhāviṣyantīṣu |