Declension table of dhāviṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāviṣyamāṇā | dhāviṣyamāṇe | dhāviṣyamāṇāḥ |
Vocative | dhāviṣyamāṇe | dhāviṣyamāṇe | dhāviṣyamāṇāḥ |
Accusative | dhāviṣyamāṇām | dhāviṣyamāṇe | dhāviṣyamāṇāḥ |
Instrumental | dhāviṣyamāṇayā | dhāviṣyamāṇābhyām | dhāviṣyamāṇābhiḥ |
Dative | dhāviṣyamāṇāyai | dhāviṣyamāṇābhyām | dhāviṣyamāṇābhyaḥ |
Ablative | dhāviṣyamāṇāyāḥ | dhāviṣyamāṇābhyām | dhāviṣyamāṇābhyaḥ |
Genitive | dhāviṣyamāṇāyāḥ | dhāviṣyamāṇayoḥ | dhāviṣyamāṇānām |
Locative | dhāviṣyamāṇāyām | dhāviṣyamāṇayoḥ | dhāviṣyamāṇāsu |