Declension table of ?dhāviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhāviṣyamāṇaḥ dhāviṣyamāṇau dhāviṣyamāṇāḥ
Vocativedhāviṣyamāṇa dhāviṣyamāṇau dhāviṣyamāṇāḥ
Accusativedhāviṣyamāṇam dhāviṣyamāṇau dhāviṣyamāṇān
Instrumentaldhāviṣyamāṇena dhāviṣyamāṇābhyām dhāviṣyamāṇaiḥ
Dativedhāviṣyamāṇāya dhāviṣyamāṇābhyām dhāviṣyamāṇebhyaḥ
Ablativedhāviṣyamāṇāt dhāviṣyamāṇābhyām dhāviṣyamāṇebhyaḥ
Genitivedhāviṣyamāṇasya dhāviṣyamāṇayoḥ dhāviṣyamāṇānām
Locativedhāviṣyamāṇe dhāviṣyamāṇayoḥ dhāviṣyamāṇeṣu

Compound dhāviṣyamāṇa -

Adverb -dhāviṣyamāṇam -dhāviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria