Declension table of ?dhāvantī

Deva

FeminineSingularDualPlural
Nominativedhāvantī dhāvantyau dhāvantyaḥ
Vocativedhāvanti dhāvantyau dhāvantyaḥ
Accusativedhāvantīm dhāvantyau dhāvantīḥ
Instrumentaldhāvantyā dhāvantībhyām dhāvantībhiḥ
Dativedhāvantyai dhāvantībhyām dhāvantībhyaḥ
Ablativedhāvantyāḥ dhāvantībhyām dhāvantībhyaḥ
Genitivedhāvantyāḥ dhāvantyoḥ dhāvantīnām
Locativedhāvantyām dhāvantyoḥ dhāvantīṣu

Compound dhāvanti - dhāvantī -

Adverb -dhāvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria