Declension table of dhāvanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvanīyā | dhāvanīye | dhāvanīyāḥ |
Vocative | dhāvanīye | dhāvanīye | dhāvanīyāḥ |
Accusative | dhāvanīyām | dhāvanīye | dhāvanīyāḥ |
Instrumental | dhāvanīyayā | dhāvanīyābhyām | dhāvanīyābhiḥ |
Dative | dhāvanīyāyai | dhāvanīyābhyām | dhāvanīyābhyaḥ |
Ablative | dhāvanīyāyāḥ | dhāvanīyābhyām | dhāvanīyābhyaḥ |
Genitive | dhāvanīyāyāḥ | dhāvanīyayoḥ | dhāvanīyānām |
Locative | dhāvanīyāyām | dhāvanīyayoḥ | dhāvanīyāsu |