Declension table of dhāvanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvanīyam | dhāvanīye | dhāvanīyāni |
Vocative | dhāvanīya | dhāvanīye | dhāvanīyāni |
Accusative | dhāvanīyam | dhāvanīye | dhāvanīyāni |
Instrumental | dhāvanīyena | dhāvanīyābhyām | dhāvanīyaiḥ |
Dative | dhāvanīyāya | dhāvanīyābhyām | dhāvanīyebhyaḥ |
Ablative | dhāvanīyāt | dhāvanīyābhyām | dhāvanīyebhyaḥ |
Genitive | dhāvanīyasya | dhāvanīyayoḥ | dhāvanīyānām |
Locative | dhāvanīye | dhāvanīyayoḥ | dhāvanīyeṣu |