Declension table of ?dhāvanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhāvanīyaḥ | dhāvanīyau | dhāvanīyāḥ |
Vocative | dhāvanīya | dhāvanīyau | dhāvanīyāḥ |
Accusative | dhāvanīyam | dhāvanīyau | dhāvanīyān |
Instrumental | dhāvanīyena | dhāvanīyābhyām | dhāvanīyaiḥ |
Dative | dhāvanīyāya | dhāvanīyābhyām | dhāvanīyebhyaḥ |
Ablative | dhāvanīyāt | dhāvanīyābhyām | dhāvanīyebhyaḥ |
Genitive | dhāvanīyasya | dhāvanīyayoḥ | dhāvanīyānām |
Locative | dhāvanīye | dhāvanīyayoḥ | dhāvanīyeṣu |