Declension table of ?dhāvanīya

Deva

MasculineSingularDualPlural
Nominativedhāvanīyaḥ dhāvanīyau dhāvanīyāḥ
Vocativedhāvanīya dhāvanīyau dhāvanīyāḥ
Accusativedhāvanīyam dhāvanīyau dhāvanīyān
Instrumentaldhāvanīyena dhāvanīyābhyām dhāvanīyaiḥ dhāvanīyebhiḥ
Dativedhāvanīyāya dhāvanīyābhyām dhāvanīyebhyaḥ
Ablativedhāvanīyāt dhāvanīyābhyām dhāvanīyebhyaḥ
Genitivedhāvanīyasya dhāvanīyayoḥ dhāvanīyānām
Locativedhāvanīye dhāvanīyayoḥ dhāvanīyeṣu

Compound dhāvanīya -

Adverb -dhāvanīyam -dhāvanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria