Declension table of dhāvana_1

Deva

NeuterSingularDualPlural
Nominativedhāvanam dhāvane dhāvanāni
Vocativedhāvana dhāvane dhāvanāni
Accusativedhāvanam dhāvane dhāvanāni
Instrumentaldhāvanena dhāvanābhyām dhāvanaiḥ
Dativedhāvanāya dhāvanābhyām dhāvanebhyaḥ
Ablativedhāvanāt dhāvanābhyām dhāvanebhyaḥ
Genitivedhāvanasya dhāvanayoḥ dhāvanānām
Locativedhāvane dhāvanayoḥ dhāvaneṣu

Compound dhāvana -

Adverb -dhāvanam -dhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria