Declension table of ?dhāvamāna

Deva

MasculineSingularDualPlural
Nominativedhāvamānaḥ dhāvamānau dhāvamānāḥ
Vocativedhāvamāna dhāvamānau dhāvamānāḥ
Accusativedhāvamānam dhāvamānau dhāvamānān
Instrumentaldhāvamānena dhāvamānābhyām dhāvamānaiḥ dhāvamānebhiḥ
Dativedhāvamānāya dhāvamānābhyām dhāvamānebhyaḥ
Ablativedhāvamānāt dhāvamānābhyām dhāvamānebhyaḥ
Genitivedhāvamānasya dhāvamānayoḥ dhāvamānānām
Locativedhāvamāne dhāvamānayoḥ dhāvamāneṣu

Compound dhāvamāna -

Adverb -dhāvamānam -dhāvamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria