Declension table of dhāva

Deva

MasculineSingularDualPlural
Nominativedhāvaḥ dhāvau dhāvāḥ
Vocativedhāva dhāvau dhāvāḥ
Accusativedhāvam dhāvau dhāvān
Instrumentaldhāvena dhāvābhyām dhāvaiḥ dhāvebhiḥ
Dativedhāvāya dhāvābhyām dhāvebhyaḥ
Ablativedhāvāt dhāvābhyām dhāvebhyaḥ
Genitivedhāvasya dhāvayoḥ dhāvānām
Locativedhāve dhāvayoḥ dhāveṣu

Compound dhāva -

Adverb -dhāvam -dhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria