Declension table of dhātvādeśa

Deva

MasculineSingularDualPlural
Nominativedhātvādeśaḥ dhātvādeśau dhātvādeśāḥ
Vocativedhātvādeśa dhātvādeśau dhātvādeśāḥ
Accusativedhātvādeśam dhātvādeśau dhātvādeśān
Instrumentaldhātvādeśena dhātvādeśābhyām dhātvādeśaiḥ dhātvādeśebhiḥ
Dativedhātvādeśāya dhātvādeśābhyām dhātvādeśebhyaḥ
Ablativedhātvādeśāt dhātvādeśābhyām dhātvādeśebhyaḥ
Genitivedhātvādeśasya dhātvādeśayoḥ dhātvādeśānām
Locativedhātvādeśe dhātvādeśayoḥ dhātvādeśeṣu

Compound dhātvādeśa -

Adverb -dhātvādeśam -dhātvādeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria