Declension table of dhātvādeśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhātvādeśaḥ | dhātvādeśau | dhātvādeśāḥ |
Vocative | dhātvādeśa | dhātvādeśau | dhātvādeśāḥ |
Accusative | dhātvādeśam | dhātvādeśau | dhātvādeśān |
Instrumental | dhātvādeśena | dhātvādeśābhyām | dhātvādeśaiḥ |
Dative | dhātvādeśāya | dhātvādeśābhyām | dhātvādeśebhyaḥ |
Ablative | dhātvādeśāt | dhātvādeśābhyām | dhātvādeśebhyaḥ |
Genitive | dhātvādeśasya | dhātvādeśayoḥ | dhātvādeśānām |
Locative | dhātvādeśe | dhātvādeśayoḥ | dhātvādeśeṣu |