Declension table of dhātuvāda

Deva

MasculineSingularDualPlural
Nominativedhātuvādaḥ dhātuvādau dhātuvādāḥ
Vocativedhātuvāda dhātuvādau dhātuvādāḥ
Accusativedhātuvādam dhātuvādau dhātuvādān
Instrumentaldhātuvādena dhātuvādābhyām dhātuvādaiḥ dhātuvādebhiḥ
Dativedhātuvādāya dhātuvādābhyām dhātuvādebhyaḥ
Ablativedhātuvādāt dhātuvādābhyām dhātuvādebhyaḥ
Genitivedhātuvādasya dhātuvādayoḥ dhātuvādānām
Locativedhātuvāde dhātuvādayoḥ dhātuvādeṣu

Compound dhātuvāda -

Adverb -dhātuvādam -dhātuvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria