Declension table of dhātuvṛtti

Deva

FeminineSingularDualPlural
Nominativedhātuvṛttiḥ dhātuvṛttī dhātuvṛttayaḥ
Vocativedhātuvṛtte dhātuvṛttī dhātuvṛttayaḥ
Accusativedhātuvṛttim dhātuvṛttī dhātuvṛttīḥ
Instrumentaldhātuvṛttyā dhātuvṛttibhyām dhātuvṛttibhiḥ
Dativedhātuvṛttyai dhātuvṛttaye dhātuvṛttibhyām dhātuvṛttibhyaḥ
Ablativedhātuvṛttyāḥ dhātuvṛtteḥ dhātuvṛttibhyām dhātuvṛttibhyaḥ
Genitivedhātuvṛttyāḥ dhātuvṛtteḥ dhātuvṛttyoḥ dhātuvṛttīnām
Locativedhātuvṛttyām dhātuvṛttau dhātuvṛttyoḥ dhātuvṛttiṣu

Compound dhātuvṛtti -

Adverb -dhātuvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria