Declension table of dhātusūtra

Deva

NeuterSingularDualPlural
Nominativedhātusūtram dhātusūtre dhātusūtrāṇi
Vocativedhātusūtra dhātusūtre dhātusūtrāṇi
Accusativedhātusūtram dhātusūtre dhātusūtrāṇi
Instrumentaldhātusūtreṇa dhātusūtrābhyām dhātusūtraiḥ
Dativedhātusūtrāya dhātusūtrābhyām dhātusūtrebhyaḥ
Ablativedhātusūtrāt dhātusūtrābhyām dhātusūtrebhyaḥ
Genitivedhātusūtrasya dhātusūtrayoḥ dhātusūtrāṇām
Locativedhātusūtre dhātusūtrayoḥ dhātusūtreṣu

Compound dhātusūtra -

Adverb -dhātusūtram -dhātusūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria