Declension table of dhātusaṅgraha

Deva

MasculineSingularDualPlural
Nominativedhātusaṅgrahaḥ dhātusaṅgrahau dhātusaṅgrahāḥ
Vocativedhātusaṅgraha dhātusaṅgrahau dhātusaṅgrahāḥ
Accusativedhātusaṅgraham dhātusaṅgrahau dhātusaṅgrahān
Instrumentaldhātusaṅgraheṇa dhātusaṅgrahābhyām dhātusaṅgrahaiḥ dhātusaṅgrahebhiḥ
Dativedhātusaṅgrahāya dhātusaṅgrahābhyām dhātusaṅgrahebhyaḥ
Ablativedhātusaṅgrahāt dhātusaṅgrahābhyām dhātusaṅgrahebhyaḥ
Genitivedhātusaṅgrahasya dhātusaṅgrahayoḥ dhātusaṅgrahāṇām
Locativedhātusaṅgrahe dhātusaṅgrahayoḥ dhātusaṅgraheṣu

Compound dhātusaṅgraha -

Adverb -dhātusaṅgraham -dhātusaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria