Declension table of dhāturūpaprapañca

Deva

MasculineSingularDualPlural
Nominativedhāturūpaprapañcaḥ dhāturūpaprapañcau dhāturūpaprapañcāḥ
Vocativedhāturūpaprapañca dhāturūpaprapañcau dhāturūpaprapañcāḥ
Accusativedhāturūpaprapañcam dhāturūpaprapañcau dhāturūpaprapañcān
Instrumentaldhāturūpaprapañcena dhāturūpaprapañcābhyām dhāturūpaprapañcaiḥ dhāturūpaprapañcebhiḥ
Dativedhāturūpaprapañcāya dhāturūpaprapañcābhyām dhāturūpaprapañcebhyaḥ
Ablativedhāturūpaprapañcāt dhāturūpaprapañcābhyām dhāturūpaprapañcebhyaḥ
Genitivedhāturūpaprapañcasya dhāturūpaprapañcayoḥ dhāturūpaprapañcānām
Locativedhāturūpaprapañce dhāturūpaprapañcayoḥ dhāturūpaprapañceṣu

Compound dhāturūpaprapañca -

Adverb -dhāturūpaprapañcam -dhāturūpaprapañcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria