Declension table of dhāturūpāvali

Deva

FeminineSingularDualPlural
Nominativedhāturūpāvaliḥ dhāturūpāvalī dhāturūpāvalayaḥ
Vocativedhāturūpāvale dhāturūpāvalī dhāturūpāvalayaḥ
Accusativedhāturūpāvalim dhāturūpāvalī dhāturūpāvalīḥ
Instrumentaldhāturūpāvalyā dhāturūpāvalibhyām dhāturūpāvalibhiḥ
Dativedhāturūpāvalyai dhāturūpāvalaye dhāturūpāvalibhyām dhāturūpāvalibhyaḥ
Ablativedhāturūpāvalyāḥ dhāturūpāvaleḥ dhāturūpāvalibhyām dhāturūpāvalibhyaḥ
Genitivedhāturūpāvalyāḥ dhāturūpāvaleḥ dhāturūpāvalyoḥ dhāturūpāvalīnām
Locativedhāturūpāvalyām dhāturūpāvalau dhāturūpāvalyoḥ dhāturūpāvaliṣu

Compound dhāturūpāvali -

Adverb -dhāturūpāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria