Declension table of dhāturūpa

Deva

NeuterSingularDualPlural
Nominativedhāturūpam dhāturūpe dhāturūpāṇi
Vocativedhāturūpa dhāturūpe dhāturūpāṇi
Accusativedhāturūpam dhāturūpe dhāturūpāṇi
Instrumentaldhāturūpeṇa dhāturūpābhyām dhāturūpaiḥ
Dativedhāturūpāya dhāturūpābhyām dhāturūpebhyaḥ
Ablativedhāturūpāt dhāturūpābhyām dhāturūpebhyaḥ
Genitivedhāturūpasya dhāturūpayoḥ dhāturūpāṇām
Locativedhāturūpe dhāturūpayoḥ dhāturūpeṣu

Compound dhāturūpa -

Adverb -dhāturūpam -dhāturūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria