Declension table of dhātupradīpa

Deva

MasculineSingularDualPlural
Nominativedhātupradīpaḥ dhātupradīpau dhātupradīpāḥ
Vocativedhātupradīpa dhātupradīpau dhātupradīpāḥ
Accusativedhātupradīpam dhātupradīpau dhātupradīpān
Instrumentaldhātupradīpena dhātupradīpābhyām dhātupradīpaiḥ dhātupradīpebhiḥ
Dativedhātupradīpāya dhātupradīpābhyām dhātupradīpebhyaḥ
Ablativedhātupradīpāt dhātupradīpābhyām dhātupradīpebhyaḥ
Genitivedhātupradīpasya dhātupradīpayoḥ dhātupradīpānām
Locativedhātupradīpe dhātupradīpayoḥ dhātupradīpeṣu

Compound dhātupradīpa -

Adverb -dhātupradīpam -dhātupradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria