Declension table of ?dhātunidāna

Deva

NeuterSingularDualPlural
Nominativedhātunidānam dhātunidāne dhātunidānāni
Vocativedhātunidāna dhātunidāne dhātunidānāni
Accusativedhātunidānam dhātunidāne dhātunidānāni
Instrumentaldhātunidānena dhātunidānābhyām dhātunidānaiḥ
Dativedhātunidānāya dhātunidānābhyām dhātunidānebhyaḥ
Ablativedhātunidānāt dhātunidānābhyām dhātunidānebhyaḥ
Genitivedhātunidānasya dhātunidānayoḥ dhātunidānānām
Locativedhātunidāne dhātunidānayoḥ dhātunidāneṣu

Compound dhātunidāna -

Adverb -dhātunidānam -dhātunidānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria