Declension table of dhātumaya

Deva

NeuterSingularDualPlural
Nominativedhātumayam dhātumaye dhātumayāni
Vocativedhātumaya dhātumaye dhātumayāni
Accusativedhātumayam dhātumaye dhātumayāni
Instrumentaldhātumayena dhātumayābhyām dhātumayaiḥ
Dativedhātumayāya dhātumayābhyām dhātumayebhyaḥ
Ablativedhātumayāt dhātumayābhyām dhātumayebhyaḥ
Genitivedhātumayasya dhātumayayoḥ dhātumayānām
Locativedhātumaye dhātumayayoḥ dhātumayeṣu

Compound dhātumaya -

Adverb -dhātumayam -dhātumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria