Declension table of ?dhātugarbhakumbha

Deva

MasculineSingularDualPlural
Nominativedhātugarbhakumbhaḥ dhātugarbhakumbhau dhātugarbhakumbhāḥ
Vocativedhātugarbhakumbha dhātugarbhakumbhau dhātugarbhakumbhāḥ
Accusativedhātugarbhakumbham dhātugarbhakumbhau dhātugarbhakumbhān
Instrumentaldhātugarbhakumbheṇa dhātugarbhakumbhābhyām dhātugarbhakumbhaiḥ dhātugarbhakumbhebhiḥ
Dativedhātugarbhakumbhāya dhātugarbhakumbhābhyām dhātugarbhakumbhebhyaḥ
Ablativedhātugarbhakumbhāt dhātugarbhakumbhābhyām dhātugarbhakumbhebhyaḥ
Genitivedhātugarbhakumbhasya dhātugarbhakumbhayoḥ dhātugarbhakumbhāṇām
Locativedhātugarbhakumbhe dhātugarbhakumbhayoḥ dhātugarbhakumbheṣu

Compound dhātugarbhakumbha -

Adverb -dhātugarbhakumbham -dhātugarbhakumbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria